GSEB Solutions for ધોરણ ૧૦ Gujarati

GSEB std 10 science solution for Gujarati check Subject Chapters Wise::

के स्वयं क्रियां कर्तुं समर्था: न सन्ति ?

Hide | Show

જવાબ : प्रस्तराः


गवादय: पशव: कीदृशा: भवन्ति ?

Hide | Show

જવાબ : निर्बुद्धयः


दुर्घटनाग्रस्त: जनः कुत्र नेतव्यः?

Hide | Show

જવાબ : ओषधालयम्‌


घटनाया उत्थितेन........... भयमनुभवन्ति।

Hide | Show

જવાબ : ध्वनिना


साक्षिभूतेन मनुष्येण सदैव किमर्थं प्रयत्न: करणीय:?

Hide | Show

જવાબ : बोधप्राप्तये


कः परस्य दुःखेन दुःखितः भवितुमर्हति ?

Hide | Show

જવાબ : मनुष्य:


साक्षिभूतस्य मनुष्यस्य द्वितीयं कार्यं किम्‌ अस्ति ?

Hide | Show

જવાબ : कर्तव्यस्य निर्वाह


ध्वनि: - इति शब्दस्य कः अर्थ: ?

Hide | Show

જવાબ : અવાજ


उपचार: - इति शब्दस्य कः अर्थ: ?

Hide | Show

જવાબ : સારવાર


प्रस्तर: - इति शब्दस्य कः अर्थ: ?

Hide | Show

જવાબ : પથ્થર


के स्वयं क्रियां कर्तु समर्था: न सन्ति ?

Hide | Show

જવાબ : प्रस्तरा:


प्राप्तव्य: - इति कः कृदन्तः ?

Hide | Show

જવાબ : विध्यर्थ कृदन्त


त्रुटि: - इति शब्दस्य कः अर्थ: ?

Hide | Show

જવાબ : ભૂલ


वर्तमानकाल अन्य पुरुषस्य बहुवचनस्य रूपं किम ?

Hide | Show

જવાબ : घटति


ज्ञातव्या - इति कः कृदन्तः ?

Hide | Show

જવાબ : विध्यर्थ कृदन्त


संगत्य - इति कः कृदन्तः ?

Locked Answer

જવાબ : सम्बन्धकभूत कृदन्त


भूत्वा - इति कः कृदन्तः ?

Locked Answer

જવાબ : सम्बन्धकभूत कृदन्त


वतंमानकाल अन्य पुरुषस्य बहुवचनस्य रूपं किम्‌ ?

Locked Answer

જવાબ : धावति


रक्तम्‌ - इति शब्दस्य कः अर्थ: ?

Locked Answer

જવાબ : લોહી


दातव्यम्‌ - इति कः कृदन्तः

Locked Answer

જવાબ : विध्यर्थ कृदन्त


त्रयोडपि - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : त्रय: + अपि


घटनास्थलात्‌ - इति कः समास ?

Locked Answer

જવાબ : तत्पुरुष


जडपदार्था: - इति क: समास ?

Locked Answer

જવાબ : कर्मधारय


पीडाग्रस्तम्‌ - इति कः समास ?

Locked Answer

જવાબ : तत्पुरुष


अषौधालययश्रित: - इति कः समास ?

Locked Answer

જવાબ : तत्पुरुष


दुःखानुभुति: - इति कः समास ?

Locked Answer

જવાબ : तत्पुरुष


प्रस्तरादय: - इति कः समास ?

Locked Answer

જવાબ : बहिव्रीहि


प्रस्तरादयस्तु - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : प्रस्तरादय: + तु


कथितम्‌ - इति कः कृदन्तः ?

Locked Answer

જવાબ : कर्मणिभूत कृदन्त


बोधप्राप्ति: - इति क: समास ?

Locked Answer

જવાબ : तत्पुरुष


बोधोडपि - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : बोध: + अपि


दुःखमनुभवन्तोडपि - सन्धि विच्छेद कुरुत

Locked Answer

જવાબ : दुखम्‌ + अनुभवन्त: + अपि


कानि कानि तानि ......... कार्याणि |

Locked Answer

જવાબ : त्रिविधानि


अस्माकं कानि कर्तव्यानि सन्ति ?

Locked Answer

જવાબ : त्रीणि


पशवस्तु - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : पशवः + तु


निर्वहन्तोडपि - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : निर्वहन्त: + अपि


मानवोडपि - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : मानव: + अपि


विना ....... दुर्घटना न भवति |

Locked Answer

જવાબ : कारणं


मार्गे कदाचित्‌........ अपि घटन्ति |

Locked Answer

જવાબ : दुर्घटना:


पशुरेव - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : पशु + एव


तृतीयं कार्य किमस्ति | इति वाक्यं कः वदति ?

Locked Answer

જવાબ : सुनीत:


दुर्घटनाया: साक्षिण: के भवन्ति ?

Locked Answer

જવાબ : मार्ग प्राय: प्रस्तरादय: जडपदार्थी, गवादय:, पशव:, मनुष्या: च इति त्रय: दुर्घटनाया: साक्षिण: भवन्ति |


घटनया उत्थितात्‌ ध्वने: भीता: पशवः किं कुर्वन्ति ?

Locked Answer

જવાબ : घटनया उत्थितात ध्वेन: भीता: पशव: घटनास्थलात्‌ दूरे धावन्ति |


दुर्घटनाया: कारणं किं भवति ?

Locked Answer

જવાબ : दुर्घटनाया: कारण कस्यचित्‌ जनस्य त्रुटि: भवति |


कर्तव्यस्य निर्वाह: कस्य कार्यमस्ति ?

Locked Answer

જવાબ : दुर्घटनाया: साक्षिण: मनुष्यस्य कार्यमस्ति 'कर्तव्यस्य निर्वाह: |


भूत्वा

Locked Answer

જવાબ : भू (1प.) धातो: संबधकं भुतकृदन्तम्‌ (त्वान्तां अव्ययम्‌)


संगत्य

Locked Answer

જવાબ : सम्‌ + गम्‌ (1आ.) धातो: संबधकं भुत्कृदन्तम्‌ (ल्यबन्तम्‌ अव्ययम)


करणीय:

Locked Answer

જવાબ : कृ (8.उ.) धातो: विध्यर्थ कर्मणि कृदन्तम


दातव्यम्‌

Locked Answer

જવાબ : दा (1 प., 3 उ.) धातो: विध्यर्थ कर्मणि कृदन्‍तम्‌


भवितुम

Locked Answer

જવાબ : भू (१ प.)धातो: हेत्वर्थकं तुमन्तम्‌ अव्ययम्‌


प्राप्तव्यः

Locked Answer

જવાબ : प्र + आप (५ प.) धातो: विध्यर्थ: कर्मणि कृदन्तम्‌


मनुष्याश्र्वेति

Locked Answer

જવાબ : मनुष्या: + च + इति


प्रस्तरादयस्तु

Locked Answer

જવાબ : प्रस्तरादूय: + तु


मानवोडपि

Locked Answer

જવાબ : मानव: + अपि


निर्वहन्तोडपि

Locked Answer

જવાબ : निर्वहन्त: + अपि


पशुरेव

Locked Answer

જવાબ : पशु: + एव


यतो हि

Locked Answer

જવાબ : यत: हि


जडपदार्था: साक्षिण: भवन्ति |

Locked Answer

જવાબ : जडपदार्था: - जडा: पदार्थी: - कर्मधारय समास:


अत: घटनास्थलात्‌ दूरे धावन्ति |

Locked Answer

જવાબ : घटनास्थलात्‌ - घटनाया: स्थलम्‌, तस्मात्‌ - षष्ठी तत्पुरुष्‌ समास:


दुर्घटनाग्रस्त दु:खितं जीवं पश्यन्‌ जन: कि कुर्यात्‌ |

Locked Answer

જવાબ : दुर्घटनाग्रस्तम्‌ - द्दष्टा घटना - दुर्घटना - प्रादि तत्पुरुष; 'दुर्घटनया ग्रस्त:, तम्‌ - तृतीया तत्पुरुष्‌ समास:


पशव: ध्वने: भयमनुभवन्ति |

Locked Answer

જવાબ : पशव: कस्मात्‌ भयमनुभवन्ति ?


मनुष्ये: कर्तव्यस्य निर्वाह: करणीय: |

Locked Answer

જવાબ : कै: कर्तव्यस्य निर्वाह: करणीय: ?


विना कारणं दुर्घटना न भवति |

Locked Answer

જવાબ : विना कारणं का न भवति ?


दुर्घटनाया: बोधं प्राप्तुं अर्हाम्‌: |

Locked Answer

જવાબ : दुर्घटनाया: कम्‌ प्राप्तुम्‌ आर्हाम्‌ ?


કારણ વિના દુર્ઘટના થતી નથી.

Locked Answer

જવાબ : कारणं (कारणेन कारणात्‌ वा) विना दुर्घटना न भवति |


આપણાં ત્રણ કર્તવ્યો છે.

Locked Answer

જવાબ : अस्माकं त्रीणि कर्तव्यानि सन्ति |


પથ્થરો અચેતન હોય છે.

Locked Answer

જવાબ : प्रस्तरा: अचेतना: भवन्ति |


માણસ સુખ અને દુ:ખનો અનુભવ કરે છે.

Locked Answer

જવાબ : मानव: सुखं च दु:खं च अनुभवति |


દુર્ઘટનાના સાક્ષી કોણ કોણ બને છે ?

Locked Answer

જવાબ : દુર્ઘટનાના સાક્ષી માટે ભાગે પથ્થર વગેરે જડ પદાર્થો, ગાતો વગેરે પશુઓ અને માણસો બને છે.


કયા મનુષ્યની પશુમાં ગણના થાય

Locked Answer

જવાબ : કોઈ બુદ્ધિમાન મનુષ્ય પણ જો ઘટનાના સ્થળથી દુર ભાગી જાય, તો તેની પશુમાં ગણના થાય.


દુર્ઘટનાની સાક્ષી બનેલા માણસનાં ત્રણ કર્તવ્યો કયાં કયાં છે?

Locked Answer

જવાબ : દુર્ઘટનાની સાક્ષી બનેલા માણસનાં ત્રણ કર્તવ્યો નીચે પ્રમાણે છે (1) દુઃખની અનુભૂતિ (2) કર્તવ્યનો નિર્વાહ કરવો અને (3) બોધની પ્રાપ્તિ.


કયા મનુષ્યને પથ્થર સાથે સરખાવવામાં આવ્યા છે? શા માટે?

Locked Answer

જવાબ : ઘટનાનો સાક્ષી બનેલો માણસ કર્તવ્ય બજાવવા છતાં અને દુ:ખ અનુભવવા છતાં જો બોધપાઠ ન લે તો તે પથ્થર જેવો જ છે.


There are No Content Availble For this Chapter

Download PDF

Take a Test

Choose your Test :

साक्षिभूतः मनुष्यः


Browse & Download GSEB Books For ધોરણ ૧૦ All Subjects

The GSEB Books for class 10 are designed as per the syllabus followed Gujarat Secondary and Higher Secondary Education Board provides key detailed, and a through solutions to all the questions relating to the GSEB textbooks.

The purpose is to provide help to the students with their homework, preparing for the examinations and personal learning. These books are very helpful for the preparation of examination.

For more details about the GSEB books for Class 10, you can access the PDF which is as in the above given links for the same.