GSEB Solutions for ધોરણ ૧૦ Gujarati

GSEB std 10 science solution for Gujarati check Subject Chapters Wise::

सिद्धराज: जयसिंह: मालवविजयं कदा कृतवान्‌।

Hide | Show

જવાબ : द्वादश्यां शताब्द्याम्‌


सरस्वतीकण्ठाभरणनाम्ना प्रसिद्धं व्याकरणं केन विरचितम्‌ अस्ति ?

Hide | Show

જવાબ : भोजेन


भोजस्य कीर्ति: केन आसीत्‌ ?

Hide | Show

જવાબ : भोजव्याकरणेन


हेमचन्द्राचार्येण रचितं व्याकरणं केन नाम्ना प्रसिद्धमस्ति ?

Hide | Show

જવાબ : सिद्धहैमव्याकरणम्‌


सिद्धहैमव्याकरणे कति अध्याया: सन्ति ?

Hide | Show

જવાબ :  अष्टौ


हेमचन्द्राचार्येण रचितं साहित्यं...............वर्तते।

Hide | Show

જવાબ : लक्षश्लोकपरिमितम्‌


हेमचन्द्राचार्येण विरचितस्य कोषग्रन्थस्य नाम किमस्ति ?

Hide | Show

જવાબ : अभिधानचिन्तामणि:


कीर्ति: - इति शब्दस्य कः अर्थ: ?

Hide | Show

જવાબ : યશ


ग्रन्थागर: - इति शब्दस्य क: अर्थ: ?

Hide | Show

જવાબ : પુસ્તકાલય


धनेन - पदस्य विभक्ति वचन च किम्‌ अस्ति ?

Hide | Show

જવાબ : तृतीया एकवचनम्‌


गतवान्‌ - इति कः कृदन्तः ?

Hide | Show

જવાબ : कर्तरिभूत कृदन्त


प्रत्यागतवान्‌ - इति कः कृदन्त: ?

Hide | Show

જવાબ : कर्तरिभूत कृदन्त


कृतवान्‌ - इति कः कृदन्तः ?

Hide | Show

જવાબ : कर्तरिभूत कृदन्त


 विचार्य - इति कः कृदन्तः ?

Hide | Show

જવાબ : सम्बन्धकभूत कृदन्त


जात: - इति कः कृदन्तः ?

Hide | Show

જવાબ : कर्मणिभूत कृदन्त


निवेदितवान्‌ - इति कः कृदन्तः ?

Locked Answer

જવાબ : कर्तरिभूत कृदन्त


आनीय - इति कः कृदन्तः ?

Locked Answer

જવાબ : सम्बन्धकभूत कृदन्त


शताब्धाम्‌ - पदस्य विभक्ति वचन च किम्‌ अस्ति ?

Locked Answer

જવાબ : सप्तमी एकवचनम्‌


कीर्तिरपि - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : कीर्ति: + अपि


भोजस्यास्ति - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : भोजस्य + अस्ति


बहवोडनुपमा: - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : बहव: + अनुपमा


कीर्तिभवेत्‌ - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : कीर्ति: + भवेत्‌


ग्रन्थानाम्‌ - पदस्य विभक्ति वचन च किम्‌ अस्ति ?

Locked Answer

જવાબ : षष्ठी बहुवचनम्‌


कीर्तिमिया- सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : कीर्ति: + मया


ग्रन्थागारोडपि - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : ग्रन्थागार: + अपि


कीर्तिवर्तते - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : कीर्ति: + वर्तते


रचितवन्त: - इति कः कृदन्तः ?

Locked Answer

જવાબ : कर्तरिभूत कृदन्त


लब्धजनि: - इति कः समास ?

Locked Answer

જવાબ : बहुव्रीहि


वर्तमानकालस्य अन्य पुरुषस्य एकवचनस्य रूपं कः ?

Locked Answer

જવાબ : विरचयति


अनुपमाः - इति कः समास ?

Locked Answer

જવાબ :  बहुव्रीहि


विचारपथम्‌ - इति क: समास ?

Locked Answer

જવાબ : तत्पुरुष


मालवविजयम्‌ - इति कः समास ?

Locked Answer

જવાબ : तत्पुरुष


वर्तते - रूपं किम्‌ अस्ति ?

Locked Answer

જવાબ : वर्तमानकालस्य


प्रकाशते - रूपं किम्‌ अस्ति ?

Locked Answer

જવાબ : अन्यपुरुषस्य एकवचनम्‌


हस्तगत: - इति क: समास ?

Locked Answer

જવાબ : तत्पुरुष


आचार्यवर्या: - पदस्य विभक्ति वचन च किम अस्ति ?

Locked Answer

જવાબ : प्रथमा बहुवचनम्‌


प्राप्त: - इति कः कृदन्तः ?

Locked Answer

જવાબ : कर्मणि भूत कृदन्त


समग्रेडपि - सन्धि विच्छेद कुरुत ?

Locked Answer

જવાબ : समग्रे + अपि


जयसिंह: कं नृपतिं पराजितवान्‌ ?

Locked Answer

જવાબ : सिद्धराज: जयसिह: यशोवर्माण नृपति पराजितवान्‌ |


भोजेन विरचितं व्याकरणं केन नाम्ना प्रसिद्धमस्ति ?

Locked Answer

જવાબ : भोजेन विरचितं व्याकरणं सरस्वतीकण्ठाभरणनाम्ना प्रसिद्धस्ति |


कस्य निवेदनेन प्रेरिता: हेमचन्द्राचार्या: व्याकरणग्रन्थं रचितवन्तः ?

Locked Answer

જવાબ : सिद्धराजस्य जयसिहस्य निवेदनेन प्रेरिता: हेमचन्द्राचार्यीि: एकमपूर्व व्याकरनग्रन्थं रचितवन्त: |


सिद्धहैमव्याकरणस्य षट्सु अध्यायेषु कस्य व्याकरणं वर्तते ?

Locked Answer

જવાબ : सिद्धहैमव्याकरणस्य षट्सु अध्यायेषु कस्य व्याकरणं वर्तते ?


हेमचन्द्राचार्येण रचितस्य अलंकारशास्त्रीयस्य ग्रन्थस्य नाम किमस्ति ?

Locked Answer

જવાબ : हैमचन्द्राचार्यण्‌ रचियत अलंकारशास्त्रस्य ग्रन्थस्य नाम काव्यानुशासनम्‌ अस्ति |


ग्रन्थागारोडपि

Locked Answer

જવાબ : ग्रन्थागार: + अपि


कीर्तिवर्तते

Locked Answer

જવાબ : कीर्ति: + वर्तते


व्याकरणमप्तस्ति

Locked Answer

જવાબ : व्याकरणम्‌ + अपि + अस्ति


प्राकृभाषाणाज्च

Locked Answer

જવાબ : प्राकृतभाषाणाम्‌ + च


लब्धजनिरयम्‌

Locked Answer

જવાબ : लब्धजनि: + अयम्‌


विजयानन्तरं जयसिह: अणहिलपुरम्‌ प्रत्यागच्छत |

Locked Answer

જવાબ : विजयानन्तरं जयसिह: अणहिलपुरं प्रत्यागतवान्‌ |


एकदा सिद्धराज: अचिन्तयत |

Locked Answer

જવાબ : एकदा सिद्धराज: चिन्तितवान |


स: हेमचन्द्रस्य समीपम्‌ अगच्छत |

Locked Answer

જવાબ : एकदा सिद्धराज: चिन्तितवान |


स: हेमचन्द्रस्य समीपम्‌ अगच्छत |

Locked Answer

જવાબ : स: हेमचन्द्रस्य समीपं गतवान्‌ |


हेमचन्द्राचार्या: व्याकरणग्रन्थम्‌ अरचयन |

Locked Answer

જવાબ : हेमचन्द्राचार्या: व्याकरणग्रन्थम्‌ रचितवन्त: |


અભિધાનચિંતામણિ એક કોષગ્રંથ છે.

(अभिधानचिन्तामणि एक कोषग्रन्थ अस्‌ )

Locked Answer

જવાબ : अभिधानचिन्तामणि: एक: कोषपग्रन्थ: अस्ति |


सः लक्षश्र्लोकंपरिमितम्‌ साहित्यम्‌ अरचयत |

Locked Answer

જવાબ : सः लक्षश्रोकपरिमितम्‌ साहित्यं रचितवान्‌ |


હેમચંન્દ્રાચાર્યે એક મહાકાવ્ય રચ્યું છે.

(हेमचन्द्राचार्य एक महाकाव्य रच्‌)

Locked Answer

જવાબ : हेमचन्द्राचार्य: एकं महाकाव्य रचितवान्‌ |


જયસિંહ અણહિલપુર પાછા આવ્યા.

(जयसिंह अणहिलपुर प्रति + आ + गम (कर्तरि भू.कृ. (क्तवतु) )

Locked Answer

જવાબ : जयसिंह अणहिलपुरं प्रत्यागतवान्‌ ।


સિદ્ધહૈમશબ્દાનુશાસનમાં આઠ અધ્યાયો છે.

(सिद्धहैमशब्दानुशासन अष्टन्‌ अध्याय अस्‌ )

Locked Answer

જવાબ : सिद्धहैमशब्दानुशासने अष्ट अध्याय: सन्ति |


જયસિંહે એકવાર વિચાર કર્યો.

(जयसिंह एकदा विचार कृ (क.भू कू. (क्त) )

Locked Answer

જવાબ : जयसिंह एकदा विचारं कृतवान्‌ |


સિદ્ધરાજ જયસિંહે ક્યારે માલવવિજય કર્યો હતો ?

Locked Answer

જવાબ : સિદ્ધરાજ જયસિંહે સમ્રાટ વિક્રમાદિત્યની બારમી સદીમાં માલવિજય કર્યો હતો.


માલવવિજયથી જયસિંહને શું-શું પ્રાપ્ત થયું હતું ?

Locked Answer

જવાબ : માલવવિજયથી જયસિંહને રાજા યશોવર્માનો સઘળો ધનભંડાર અને ગ્રંથભંડાર પ્રાપ્ત થયો હતો.


ભોજની ખ્યાતિ શાના કારણે હતી ?

Locked Answer

જવાબ : રાજા ભોજની ખ્યાતિ સરસ્વતી કંઠાભરણ નામના વ્યાકરણને કારણે હતી.


હેમચંદ્રાચાર્યે રચેલા સાહિત્યનું પ્રમાણ કેટલું છે ?

Locked Answer

જવાબ : હેમચંદ્રાચાર્યે રચેલા સાહિત્યનું પ્રમાણ એક લાખ શ્ર્લોકોનું છે.


There are No Content Availble For this Chapter

Download PDF

Take a Test

Choose your Test :

कलिकालसर्वज्ञो हेमचन्द्राचार्यः


Browse & Download GSEB Books For ધોરણ ૧૦ All Subjects

The GSEB Books for class 10 are designed as per the syllabus followed Gujarat Secondary and Higher Secondary Education Board provides key detailed, and a through solutions to all the questions relating to the GSEB textbooks.

The purpose is to provide help to the students with their homework, preparing for the examinations and personal learning. These books are very helpful for the preparation of examination.

For more details about the GSEB books for Class 10, you can access the PDF which is as in the above given links for the same.